Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 10
    ऋषिः - मेधातिथिर्ऋषिः देवता - अग्निर्देवता छन्दः - विराड् गायत्री स्वरः - षड्जः
    3

    विश्वे॑भिः सो॒म्यं मध्वग्न॒ऽइन्द्रे॑ण वा॒युना॑।पिबा॑ मि॒त्रस्य॒ धाम॑भिः॥१०॥

    स्वर सहित पद पाठ

    विश्वे॑भिः। सो॒म्यम्। मधु॑। अग्ने॑। इन्द्रे॑ण। वा॒युना॑ ॥ पिब॑। मि॒त्रस्य॑। धाम॑भि॒रिति॒ धाम॑ऽभिः ॥१० ॥


    स्वर रहित मन्त्र

    विश्वेभिः सोम्यम्मध्वग्नऽइन्द्रेण वायुना । पिबा मित्रस्य धामभिः ॥


    स्वर रहित पद पाठ

    विश्वेभिः। सोम्यम्। मधु। अग्ने। इन्द्रेण। वायुना॥ पिब। मित्रस्य। धामभिरिति धामऽभिः॥१०॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 10
    Acknowledgment

    Meaning -
    Just as the sun, with the aid of All-sustaining air, drinks the sweet essence of all medicinal herbs, so should a learned person enjoy the essence of the medicinal herbs of his friend.

    इस भाष्य को एडिट करें
    Top