Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 23
    ऋषिः - दीर्घतमा ऋषिः देवता - अब्यज्ञसूर्या देवताः छन्दः - निचृत् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    5

    ह॒विष्म॑तीरि॒माऽआपो॑ ह॒विष्माँ॒२ऽआवि॑वासति। ह॒विष्मा॑न् दे॒वोऽअ॑ध्व॒रो ह॒विष्माँ॑२ऽअस्तु॒ सूर्यः॑॥२३॥

    स्वर सहित पद पाठ

    ह॒विष्म॑तीः। इ॒माः। आपः॑। ह॒विष्मा॑न्। आ। वि॒वा॒स॒ति॒। ह॒विष्मा॑न्। दे॒वः। अ॒ध्व॒रः। ह॒विष्मा॑न्। अ॒स्तु॒। सूर्यः॑ ॥२३॥


    स्वर रहित मन्त्र

    हविष्मतीरिमा आपो हविष्माँ आ विवासति । हविष्मान्देवो अध्वरो हविष्माँ अस्तु सूर्यः ॥


    स्वर रहित पद पाठ

    हविष्मतीः। इमाः। आपः। हविष्मान्। आ। विवासति। हविष्मान्। देवः। अध्वरः। हविष्मान्। अस्तु। सूर्यः॥२३॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 23
    Acknowledgment

    Meaning -
    O learned persons, see that these waters contribute to your purity, comfort and usefulness. Air can be used and abused. May pleasure-promoting yajna grant us happiness, may the sun give us health and comfort.

    इस भाष्य को एडिट करें
    Top