अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - स्वराट् गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स यत्प॒शूननु॒व्यच॑लद्रु॒द्रो भू॒त्वानु॒व्यचल॒दोष॑धीरन्ना॒दीः कृ॒त्वा ॥
स्वर सहित पद पाठस: । यत् । प॒शून् । अनु॑ । वि॒ऽअच॑लत् । रु॒द्र: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । ओष॑धी: । अ॒न्न॒ऽअ॒दी: । कृ॒त्वा ॥१४.११॥
स्वर रहित मन्त्र
स यत्पशूननुव्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा ॥
स्वर रहित पद पाठस: । यत् । पशून् । अनु । विऽअचलत् । रुद्र: । भूत्वा । अनुऽव्यचलत् । ओषधी: । अन्नऽअदी: । कृत्वा ॥१४.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 11
विषय - अतिथिके उपकार का उपदेश।
पदार्थ -
(सः) वह [व्रात्यअतिथि] (यत्) जब (पशून् अनु) जीव-जन्तुओं की ओर (व्यचलत्) विचरा, वह (रुद्रः)रुद्र [शत्रुनाशक] (भूत्वा) होकर और (ओषधीः) ओषधियों [जौ चावल आदि] को (अन्नादीः) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्) लगातार चला गया ॥११॥
भावार्थ - मन्त्र १, २ के समान॥११, १२॥
टिप्पणी -
११, १२−(पशून्)जीवजन्तून् (रुद्रः) रुङ् हिंसायाम्-क्विप् तुक् च+रुङ् हिंसायाम्-ड। शत्रुनाशकः (ओषधीः) यवव्रीह्यादिरूपाः (ओषधीभिः) यवव्रीह्यादिभिः (अन्नादीभिः)जीवनरक्षिकाभिः। अन्यत् पूर्ववत्-म० १, २ ॥