अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदासुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठबले॑न । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । य: । ए॒वम् । वेद॑ ॥१४.४॥
स्वर रहित मन्त्र
बलेनान्नादेनान्नमत्ति य एवं वेद ॥
स्वर रहित पद पाठबलेन । अन्नऽअदेन । अन्नम् । य: । एवम् । वेद ॥१४.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 4
विषय - अतिथिके उपकार का उपदेश।
पदार्थ -
(अन्नादेन) जीवनरक्षक (बलेन) बल से वह [अतिथि] (अन्नम्) जीवन की (अत्ति) रक्षा करता है, (यः) जो (एवम्) व्यापक परमात्मा को (वेद) जानता है ॥४॥३, ४−(दक्षिणाम्)दक्षिणदेशस्थाम्। स्वशरीरस्य दक्षिणभागस्थाम् (इन्द्रः) परमैश्वर्यवान् (बलम्)सामर्थ्यम् (बलेन) सामर्थ्येन। अन्यत् पूर्ववत्-म० १, २ ॥
भावार्थ - मन्त्र १, २ के समानहै ॥३, ४॥
टिप्पणी -
३, ४−(दक्षिणाम्)दक्षिणदेशस्थाम्। स्वशरीरस्य दक्षिणभागस्थाम् (इन्द्रः) परमैश्वर्यवान् (बलम्)सामर्थ्यम् (बलेन) सामर्थ्येन। अन्यत् पूर्ववत्-म० १, २ ॥