अथर्ववेद - काण्ड 15/ सूक्त 18/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अह्ना॑प्र॒त्यङ्व्रात्यो॒ रात्र्या॒ प्राङ्नमो॒ व्रात्या॑य ॥
स्वर सहित पद पाठअह्ना॑ । प्र॒त्यङ् । व्रात्य॑: । रात्र्या॑ । प्राङ् । नम॑: । व्रात्या॑य ॥१८.५॥
स्वर रहित मन्त्र
अह्नाप्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥
स्वर रहित पद पाठअह्ना । प्रत्यङ् । व्रात्य: । रात्र्या । प्राङ् । नम: । व्रात्याय ॥१८.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 18; मन्त्र » 5
विषय - व्रात्य के सामर्थ्य का उपदेश।
पदार्थ -
(व्रात्यः) व्रात्य [सत्यव्रतधारी अतिथि] (अह्ना) दिन के साथ (प्रत्यङ्) सामने जानेवाला और (रात्र्या) रात्रि के साथ (प्राङ्) आगे को चलनेवाला है, (व्रात्याय) व्रात्य [सत्यव्रतधारी अतिथि] के लिये (नमः) नमस्कार [अर्थात् सत्कार होवे] ॥५॥
भावार्थ - जो विद्वान् अतिथि दिन-रात्रि पुरुषार्थ से विघ्नों को हटा कर उन्नति करता और कराता है, सब गृहस्थ लोगउसका निरन्तर आदर सत्कार करें ॥५॥ इति द्वितीयोऽनुवाकः ॥ इति त्रिंशः प्रपाठकः ॥इति पञ्चदशं काण्डम्॥इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासदक्षिणापरीयाक्षाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेनश्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये पञ्चदशं काण्डंसमाप्तम् ॥
टिप्पणी -
५−(अह्ना) दिनेन सह (प्रत्यङ्) प्रति+अञ्चु गतिपूजनयोः-क्विन्।प्रतिगतः। अभिमुखः (व्रात्यः) सत्यव्रतधारी पुरुषः (रात्र्या) (प्राङ्)प्र+अञ्चु गतिपूजनयोः-क्विन्। प्रकर्षेण गतः। अग्रगामी (नमः) सत्कारः (व्रात्याय) सत्यव्रतधारिणे विदुषे ॥