अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 10
सूक्त - रुद्र
देवता - भुरिग्विषमा गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॑ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद्रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । ध्रु॒वाया॑: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । रु॒द्रम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.१०॥
स्वर रहित मन्त्र
तस्मैध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । ध्रुवाया: । दिश: । अन्त:ऽदेशात् । रुद्रम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 10
विषय - परमात्माके अन्तर्यामी होने का उपदेश।
पदार्थ -
(तस्मै) उस [विद्वान्]के लिये (ध्रुवायाः दिशः) नीची दिशा के (अन्तर्देशात्) मध्य देश से (रुद्रम्)शत्रुनाशक परमेश्वर को (इष्वासम्) हिंसा हटानेवाला, (अनुष्ठातारम्) साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥१०॥
भावार्थ - मन्त्र १-३ के समान है॥१०, ११॥
टिप्पणी -
१०, ११−(ध्रुवायाः)अधोवर्तमानायाः (रुद्रम्) रुङ् गतिहिंसनयोः-क्विप् तुक् च+रुङ् हिंसायाम्-ड।शत्रुनाशकम्। अन्यत् पूर्ववत् स्पष्टं च ॥