Loading...
अथर्ववेद > काण्ड 15 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 8
    सूक्त - रुद्र देवता - त्रिपदा ककुप् उष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्मै॑उदी॑च्या॑ दि॒शो अ॑न्तर्दे॒शादु॒ग्रं दे॑वमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥

    स्वर सहित पद पाठ

    तस्मै॑ । उदी॑च्या: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । उ॒ग्रम् । दे॒वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.८॥


    स्वर रहित मन्त्र

    तस्मैउदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् ॥

    स्वर रहित पद पाठ

    तस्मै । उदीच्या: । दिश: । अन्त:ऽदेशात् । उग्रम् । देवम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.८॥

    अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 8

    पदार्थ -
    (तस्मै) उस [विद्वान्]के लिये (उदीच्याः दिशः) उत्तर दिशा के (अन्तर्देशात्) मध्यदेश से (उग्रम्)प्रचण्ड स्वभाववाले (देवम्) प्रकाशमय परमात्मा को (इष्वासम्) हिंसा हटानेवाला, (अनुष्ठातारम्) साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥८॥

    भावार्थ - मन्त्र १-३ के समान है॥८, ९॥

    इस भाष्य को एडिट करें
    Top