अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 16
सूक्त - रुद्र
देवता - द्विपदा प्राजापत्या अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठन । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । य: । ए॒वम् । वेद॑ ॥५.१६॥
स्वर रहित मन्त्र
नास्य पशून्न समानान्हिनस्ति य एवं वेद ॥
स्वर रहित पद पाठन । अस्य । पशून् । न । समानम् । हिनस्ति । य: । एवम् । वेद ॥५.१६॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 16
विषय - परमात्माके अन्तर्यामी होने का उपदेश।
पदार्थ -
(हिनस्ति) कष्ट देताहै, (न) न (अस्य) उस [विद्वान्] के (पशून्) प्राणियों को और (न) न [उसके] (समानान्) तुल्य गुणवालों को [कष्ट देता है], (यः) जो [विद्वान्] (एवम्) ऐसे वाव्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥१६॥
भावार्थ - मन्त्र १-३ के समान है॥१४, १५, १६॥
टिप्पणी -
१४, १५, १६−(अन्तर्देशेभ्यः) मध्यदेशेभ्यः (ईशानम्) सर्वस्वामिनम्। अन्यत् पूर्ववत्-म०१-३, स्पष्टं च ॥