अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 12
सूक्त - रुद्र
देवता - त्रिपदा ककुप् उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मा॑ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । म॒हा॒ऽदे॒वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.१२॥
स्वर रहित मन्त्र
तस्माऊर्ध्वाया दिशो अन्तर्देशान्महादेवमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । ऊर्ध्वाया: । दिश: । अन्त:ऽदेशात् । महाऽदेवम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 12
विषय - परमात्माके अन्तर्यामी होने का उपदेश।
पदार्थ -
(तस्मै) उस [विद्वान्]के लिये (ऊर्ध्वायाः दिशः) ऊँची दिशा के (अन्तर्देशात्) मध्य देश से (महादेवम्)महादेव [बड़े प्रकाशमय] परमेश्वर को (इष्वासम्) हिंसा हटानेवाला (अनुष्ठातारम्)साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥१२॥
भावार्थ - मन्त्र १-३ के समान है॥१२, १३॥
टिप्पणी -
१२, १३−(ऊर्ध्वायाः)उपरिवर्तमानायाः (महादेवम्) महाप्रकाशमयम्। अन्यत् पूर्ववत् स्पष्टं च ॥