अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 6
सूक्त - रुद्र
देवता - त्रिपदा ककुप् उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॑प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात्प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । प्र॒तीच्या॑: । दि॒श:। अ॒न्त॒:ऽदे॒शात् । प॒शु॒ऽपति॑म् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.६॥
स्वर रहित मन्त्र
तस्मैप्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । प्रतीच्या: । दिश:। अन्त:ऽदेशात् । पशुऽपतिम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.६॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 6
विषय - परमात्माके अन्तर्यामी होने का उपदेश।
पदार्थ -
(तस्मै) उस [विद्वान्]के लिये (प्रतीच्याः दिशः) पश्चिम दिशा के (अन्तर्देशात्) मध्य देश से (पशुपतिम्) प्राणियों के रक्षक परमात्मा को (इष्वासम्) हिंसा हटानेवाला (अनुष्ठातारम्) साथ रहनेवाला (अकुर्वन्) उन [विद्वानों] ने बनाया ॥६॥
भावार्थ - मन्त्र १-३ के समान है॥६, ७॥
टिप्पणी -
६, ७−(प्रतीच्याः)पश्चिमायाः (पशुपतिम्) प्राणिनां रक्षकम् (पशुपतिः) प्राणिनां रक्षकः। अन्यत्पूर्ववत् ॥