अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 16
ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन्। ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
स्वर सहित पद पाठए॒व । ते॒ । हा॒रि॒ऽयो॒ज॒न॒ । सु॒ऽवृ॒क्ति । इन्द्र॑ । ब्रह्मा॑णि । गोत॑मास: । अ॒क्र॒न् ॥ आ । ए॒षु॒ । वि॒श्वऽपे॑शसम् । धिय॑म् । धा: । प्रा॒त: । म॒क्षु । धि॒याऽव॑सु: । ज॒ग॒म्या॒त् ॥३५.१६॥
स्वर रहित मन्त्र
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन्। ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
स्वर रहित पद पाठएव । ते । हारिऽयोजन । सुऽवृक्ति । इन्द्र । ब्रह्माणि । गोतमास: । अक्रन् ॥ आ । एषु । विश्वऽपेशसम् । धियम् । धा: । प्रात: । मक्षु । धियाऽवसु: । जगम्यात् ॥३५.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 16
विषय - सभापति के लक्षणों का उपदेश।
पदार्थ -
(हारियोजन) हे घोड़ों के जोतनेवाले ! (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवान पुरुष] (ते) तेरे लिये (एव) ही (गोतमासः) अत्यन्त ज्ञानी [ऋषियों] ने (सुवृक्ति) अच्छे प्रकार ग्रहण करने योग्य (ब्रह्माणि) वेदज्ञानों को (अक्रन्) किया है [बताया है]। (धियावसुः) बुद्धि और कर्म के साथ रहनेवाला तू (एषु) इन [ज्ञानों] में (विश्वपेशसम्) सब रूपोंवाली (धियम्) निश्चल बुद्धि को (आ) सब ओर से (धाः) धारण कर और (प्रातः) प्रातःकाल (मक्षु) शीघ्र (जगम्यात्) [उस बुद्धि को] प्राप्त हो ॥१६॥
भावार्थ - विद्वान् पुरुष सभापति आदि को सदा वेदशास्त्रों का उपदेश करें और प्रधान आदि जन अन्तःकरण से ग्रहण करके परोपकार करते रहें ॥१६॥
टिप्पणी -
१६−(एव) निश्चयेन (ते) तुभ्यम् (हारियोजन) वसिवपियजि०। उ०४।१२। हृञ् प्रापणे-इञ्+युजिर् योगे-ल्यु। हे हारीणां हरीणाम् अश्वानां योजक (सुवृक्ति) म०२। विभक्तेर्लुक्। सुवृक्तीनि। सुग्राह्याणि (इन्द्र) हे परमैश्वर्यवन् पुरुष (ब्रह्माणि) वेदज्ञानानि (गोतमास) गमेर्डोः। उ०२।६७। गम्लृ गतौ यद्वा गै गानै-डो प्रत्ययः, तमप्, असुक् च। गौरिति स्तोतृनाम-निघ०३।१६। अतिशयेन ज्ञानिनः। महर्षयः (अक्रन्) अ०२९।७। करोतेर्लुङ् छान्दसं रूपम्। अकार्षुः (आ) समन्तात् (एषु) ब्रह्मसु। वेदज्ञानेषु (विश्वपेशसम्) सर्वरूपोपेताम् (धियम्) धारणावतीं प्रज्ञाम् (धाः) दधातेर्लुङ् लोडर्थे। धेहि। धर (प्रातः) प्रातःकाले (मक्षु) शीघ्रम् (धियावसुः) प्रज्ञाकर्मभ्यां सह निवासी (जगम्यात्) अ०७।२६।२। गमेः शपः श्लुः, विधिलिङ्, मध्यमपुरुषस्य प्रथमः। गम्याः। प्राप्याः ॥