अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 8
मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः। ईशा॑नो यवया व॒धम् ॥
स्वर सहित पद पाठमा । न॒: । मर्ता: । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒ण॒: ॥ ईशा॑न: । य॒व॒य॒ । व॒धम् ॥६९.८॥
स्वर रहित मन्त्र
मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः। ईशानो यवया वधम् ॥
स्वर रहित पद पाठमा । न: । मर्ता: । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वण: ॥ ईशान: । यवय । वधम् ॥६९.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 8
विषय - १-८ पराक्रमी मनुष्य के लक्षणों का उपदेश।
पदार्थ -
(गिर्वणः) हे स्तुतियों से सेवनीय (इन्द्र) इन्द्र ! [महाप्रतापी मनुष्य] (मर्ताः) मनुष्य (नः) हमारी (तनूनाम्) उपकार क्रियाओं का (मा अभि द्रुहन्) कभी द्रोह न करें। तू (ईशानः) स्वामी होकर (वधम्) उनके वध [हनन व्यवहार] को (यवय) हटा ॥८॥
भावार्थ - बुद्धिमान् प्रतापी मनुष्य ऐसा प्रयत्न करें कि सब लोग वैर छोड़कर परस्पर उपकारी होकर सुखी होवें ॥८॥
टिप्पणी -
८−(मा) निषेधे (नः) अस्माकम् (मर्ताः) मनुष्याः (अभि) सर्वतः (द्रुहन्) द्रुह जिघांसायाम्-लुङ्, अडभावः, छान्दसः शविकरणः। द्रोहं कुर्वन्तु (तनूनाम्) कृषिचमितनि०। उ० १।८०। तनु विस्तारे श्रद्धोपकरणयोश्च-ऊप्रत्ययः। उपकारक्रियाणाम् (इन्द्र) महाप्रतापिन् मनुष्य (गिर्वणः) म० । स्तुतिभिः सेवनीय (ईशानः) समर्थः (यवय) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। इति वार्तिकेन यवशब्दाद् धात्वर्थे-णिच्, टिलोपः। पृथक् कुरु (वधम्) हन हिंसागत्योः-अप्। हननव्यवहारम् ॥