अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 3
त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्। त्वं राजा॒ जना॑नाम् ॥
स्वर सहित पद पाठत्वम् । ई॒षि॒षे॒ । सु॒तानाम्॑ । इन्द्र॑ । त्वम् । असु॑तानाम् ॥ त्वम् । राजा॑ । जना॑नाम् ॥९३.३॥
स्वर रहित मन्त्र
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्। त्वं राजा जनानाम् ॥
स्वर रहित पद पाठत्वम् । ईषिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ॥ त्वम् । राजा । जनानाम् ॥९३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 3
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [परमेश्वर] (त्वम्) तू (सुतानाम्) उत्पन्न हुए पदार्थों का, और (त्वम्) तू (असुतानाम्) न उत्पन्न हुए [परमाणुरूप] पदार्थों का (ईशिषे) स्वामी है, (त्वम्) तू (जनानाम्) उत्पन्न होनेवालों का (राजा) राजा है ॥३॥
भावार्थ - परमेश्वर ही परमाणुओं के संयोग-वियोग से भूत, भविष्यत् और वर्तमान सृष्टि का स्वामी है ॥३॥
टिप्पणी -
३−(त्वम्) (ईशिषे) ईश्वरो भवसि (सुतानाम्) उत्पन्नानां पदार्थानाम् (इन्द्र) हे परमेश्वर (त्वम्) (असुतानाम्) अनुत्पन्नानां परमाणुरूपपदार्थानाम् (त्वम्) (राजा) (जनानाम्) जनिष्यमाणानाम् ॥