अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 4
ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते। भे॑जा॒नासः॑ सु॒वीर्य॑म् ॥
स्वर सहित पद पाठई॒ङ्खय॑न्ती: । अ॒प॒स्युव॑: । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ ॥ भे॒जा॒नास॑: । सु॒ऽवीर्य॑म् ॥९३.४॥
स्वर रहित मन्त्र
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते। भेजानासः सुवीर्यम् ॥
स्वर रहित पद पाठईङ्खयन्ती: । अपस्युव: । इन्द्रम् । जातम् । उप । आसते ॥ भेजानास: । सुऽवीर्यम् ॥९३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 4
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(ईङ्खयन्तीः) चेष्टा करती हुई, (अपस्युवः) काम चाहनेवाली, (सुवीर्यम्) बड़े सामर्थ्य को (भेजानासः) सेवन करती हुई प्रजाएँ (जातम्) प्रकट हुए (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] की (उप आसते) उपासना करती हैं ॥४॥
भावार्थ - यह सब पदार्थ परमेश्वर के नियम से चेष्टा करते हुए और अपने कर्तव्य करते हुए उस जगदीश्वर की आज्ञा में रहते हैं ॥४॥
टिप्पणी -
मन्त्र ४-८ ऋग्वेद में हैं १०।१३।१-; मन्त्र ४ सामवेद पू० २।९।१ ॥ ४−(ईङ्खयन्तीः) ईखि गतौ-शतृ। गच्छन्त्यः। चेष्टमानाः (अपस्युवः) अपः कर्मात्मन इच्छन्त्यः (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (जातम्) प्रादुर्भूतम् (उप आसते) परिचरन्ति (भेजानासः) छान्दसं रूपम्। भजमानाः (सुवीर्यम्) शोभनं बलम् ॥