अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - यवमध्या त्रिपदा गायत्री
सूक्तम् - आत्मा रक्षा सूक्त
अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्र॒तीच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत् स ऋ॑च्छात् ॥
स्वर सहित पद पाठअ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: ।मा॒। प्र॒तीच्या॑: । दि॒श: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स: । ऋ॒च्छा॒त् । १०.३॥
स्वर रहित मन्त्र
अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्। एतत् स ऋच्छात् ॥
स्वर रहित पद पाठअश्मऽवर्म । मे । असि । य: ।मा। प्रतीच्या: । दिश: । अघऽयु: । अभिऽदासात् । एतत् । स: । ऋच्छात् । १०.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 3
विषय - ब्रह्म की उत्तमता का उपदेश।
पदार्थ -
[हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (प्रतीच्याः) पश्चिम वा पीछेवाली (दिशः) दिशा से…म० १ ॥३॥
टिप्पणी -
३−(प्रतीच्याः) पश्चिमायाः। पश्चाद्भागे स्थितायाः ॥