अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - यवमध्यात्रिपदागायत्री
सूक्तम् - आत्मा रक्षा सूक्त
अ॑श्मव॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत्स ऋ॑च्छात् ॥
स्वर सहित पद पाठअ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: । मा॒ । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स:। ऋ॒च्छा॒त् ॥१०.६॥
स्वर रहित मन्त्र
अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात् ॥
स्वर रहित पद पाठअश्मऽवर्म । मे । असि । य: । मा । ऊर्ध्वाया: । दिश: । अघऽयु: । अभिऽदासात् । एतत् । स:। ऋच्छात् ॥१०.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 6
विषय - ब्रह्म की उत्तमता का उपदेश।
पदार्थ -
[हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (ऊर्ध्वायाः) ऊपरवाली (दिशः) दिशा से.... म० १ ॥६॥
टिप्पणी -
६−(ऊर्ध्वायाः) उपरि वर्तमानायाः ॥