अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - यवमध्याककुप्
सूक्तम् - आत्मा रक्षा सूक्त
अ॑श्मव॒र्म मे॑ऽसि॒ यो मा॑ दि॒शाम॑न्तर्दे॒शेभ्यो॑ऽघा॒युर॑भि॒दासा॑त्। ए॒तत्स ऋ॑च्छात् ॥
स्वर सहित पद पाठअ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: । मा॒ । दि॒शाम् । अ॒न्त॒:ऽदे॒शेभ्य॑: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स: । ऋ॒च्छा॒त् ॥१०.७॥
स्वर रहित मन्त्र
अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्। एतत्स ऋच्छात् ॥
स्वर रहित पद पाठअश्मऽवर्म । मे । असि । य: । मा । दिशाम् । अन्त:ऽदेशेभ्य: । अघऽयु: । अभिऽदासात् । एतत् । स: । ऋच्छात् ॥१०.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 7
विषय - ब्रह्म की उत्तमता का उपदेश।
पदार्थ -
[हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (दिशाम्) दिशाओं के (अन्तर्देशेभ्यः) मध्यदेशों से (मा) मुझ पर (अभिदासात्) चढ़ाई करे, (सः) वह दुष्ट (एतत्) व्यापक दुःख (ऋच्छात्) पावे ॥७॥
भावार्थ - मन्त्र १। के समान ॥७॥
टिप्पणी -
७−(दिशाम्) दिशानाम् (अन्तर्देशेभ्यः) अन्तरालेभ्यः ॥