Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 2
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - ब्रह्मगवी सूक्त

    ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑। पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ॥

    स्वर सहित पद पाठ

    ये । बृ॒हत्ऽसा॑मानम् । अ॒ङ्गि॒र॒सम् । आर्प॑यन् । ब्रा॒ह्म॒णम् । जना॑: । पेत्व॑: । तेषा॑म् । उ॒भ॒याद॑म् । अवि॑: । तो॒कानि॑ । आ॒व॒य॒त् ॥१९.२॥


    स्वर रहित मन्त्र

    ये बृहत्सामानमाङ्गिरसमार्पयन्ब्राह्मणं जनाः। पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥

    स्वर रहित पद पाठ

    ये । बृहत्ऽसामानम् । अङ्गिरसम् । आर्पयन् । ब्राह्मणम् । जना: । पेत्व: । तेषाम् । उभयादम् । अवि: । तोकानि । आवयत् ॥१९.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 2

    पदार्थ -
    (ये जनाः) जिन पुरुषों ने (बृहत्सामानम्) बड़े दुःखनाशक ज्ञानवाले, (आङ्गिरसम्) विज्ञानवाले, (ब्राह्मणम्) ब्रह्मज्ञानी को (आर्पयन्) सताया है (पेत्वा) उस ज्ञानवान्, (अविः) रक्षक पुरुष ने (उभयादम्=उभयादान्) हमारी पूर्त्ति के लेनेवाले से (तेषाम्) उन के (तोकानि) वृद्धिकर्मों को (आवयत्) गिरा दिया है ॥२॥

    भावार्थ - वेदवेत्ता पुरुष दुराचारी नास्तिकों का नाश करता है ॥२॥

    इस भाष्य को एडिट करें
    Top