अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
आदि॑त्य॒ चक्षु॒रा द॑त्स्व॒ मरी॑च॒योऽनु॑ धावत। प॑त्स॒ङ्गिनी॒रा स॑जन्तु॒ विग॑ते बाहुवी॒र्ये॑ ॥
स्वर सहित पद पाठआदि॑त्य । चक्षु॑: । आ । द॒त्स्व॒ । मरी॑चय: । अनु॑ । धा॒व॒त॒ । प॒त्ऽस॒ङ्गिनी॑: । आ । स॒ज॒न्तु॒ । विऽग॑ते । बा॒हु॒ऽवी॒र्ये᳡ ॥२१.१०॥
स्वर रहित मन्त्र
आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत। पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥
स्वर रहित पद पाठआदित्य । चक्षु: । आ । दत्स्व । मरीचय: । अनु । धावत । पत्ऽसङ्गिनी: । आ । सजन्तु । विऽगते । बाहुऽवीर्ये ॥२१.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 10
विषय - शत्रुओं को जीतने को उपदेश।
पदार्थ -
(आदित्य) हे सूर्यसमान सेनापति ! [शत्रुओं की] (चक्षुः) दृष्टि (आ दत्स्व) ले ले, (मरीचयः) हे किरणों के समान सेना दलो ! (अनु) पीछे-पीछे (धावत) दौड़ो। (बाहुवीर्ये) बाहु बल (विगते) चले जाने पर (पत्सङ्गिनीः) पाँव में पड़ी बेड़ियों को (आ सजन्तु) वे [शत्रु] लिपटा लेवें ॥१०॥
भावार्थ - पराक्रमी सेनापति शत्रुओं की दृष्टि बचा कर अपनी सेना के साथ धावा करके निर्बल शत्रुओं को बाँध लेवे ॥१०॥
टिप्पणी -
१०−(आदित्य) अ० १।९।१। हे सूर्यसमान तेजस्विन् सेनापते (चक्षुः) शत्रूणां दृष्टिम् (आ दत्स्व) गृहाण। निवारय−इत्यर्थः (मरीचयः) अ० ४।३८।५। हे किरणतुल्याः सेनाजनाः (अनु) पश्चात् (धावत) वेगेन गच्छत (पत्सङ्गिनीः) पद्+षञ्ज−सङ्गे−घञ्, इनि, ङीप्। पादेषु सङ्गो बन्धो यासां ताः। पादशृङ्खलाः। निगडान् (आ सञ्जन्तु) आसक्ताः कुर्वन्तु शत्रवः (विगते) अपगते (बाहुवीर्ये) भुजबले ॥