अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
उ॒द्वेप॑माना॒ मन॑सा॒ चक्षु॑षा॒ हृद॑येन च। धाव॑न्तु॒ बिभ्य॑तो॒ऽमित्राः॑ प्रत्रा॒सेनाज्ये॑ हु॒ते ॥
स्वर सहित पद पाठउ॒त्ऽवेष॑माना: । मन॑सा । चक्षु॑षा । हृद॑येन । च॒ । धाव॑न्तु । बिभ्य॑त: ।अ॒मित्रा॑: । प्र॒ऽत्रा॒सेन॑ । आज्ये॑ । हु॒ते ॥२१.२॥
स्वर रहित मन्त्र
उद्वेपमाना मनसा चक्षुषा हृदयेन च। धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥
स्वर रहित पद पाठउत्ऽवेषमाना: । मनसा । चक्षुषा । हृदयेन । च । धावन्तु । बिभ्यत: ।अमित्रा: । प्रऽत्रासेन । आज्ये । हुते ॥२१.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 2
विषय - शत्रुओं को जीतने को उपदेश।
पदार्थ -
(आज्ये हुते) घृत भाग में चढ़ाने पर (मनसा) मन से (चक्षुषा) नेत्र से (च) और (हृदयेन) हृदय से (उद्वेपमानाः) थरथराते हुए, (बिभ्यतः) भय मानते हुए (अमित्राः) वैरी लोग (प्रत्रासेन) घबराहट के साथ (धावन्तु) भागें ॥२॥
भावार्थ - जैसे अग्नि घी चढ़ाने से प्रचण्ड होता है, वैसे ही युद्धाग्नि प्रचण्ड होने पर कुशल सेनापति शत्रुओं को अङ्ग भङ्ग करके भगा दे ॥२॥
टिप्पणी -
२−(उद्वेपमानाः) अत्यन्तं कम्पमानाः (मनसा) चित्तेन (चक्षुषा) नेत्रेण (हृदयेन) अन्तःकरणेन (धावन्तु) पलायन्ताम् (बिभ्यतः) भयं प्राप्नुवन्तः (अमित्राः) पीडकाः शत्रवः (प्रत्रासेन) व्याकुलत्वेन (आज्ये) घृते (हुते) अग्नौ प्रक्षिप्ते सति (च) ॥