अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्। सोमो॒ राजा॒ वरु॑णो॒ राजा॑ महादे॒व उ॒त मृ॒त्युरिन्द्रः॑ ॥
स्वर सहित पद पाठयू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । पृ॒श्नि॒ऽमा॒त॒र॒: । इन्द्रे॑ण । यु॒जा । प्र । मृ॒णी॒त॒ । शत्रू॑न् । सोम॑:। राजा॑ । वरु॑ण: । राजा॑ । म॒हा॒ऽदे॒व: । उ॒त । मृ॒त्यु: । इन्द्र॑: ॥२१.११॥
स्वर रहित मन्त्र
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून्। सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥
स्वर रहित पद पाठयूयम् । उग्रा: । मरुत: । पृश्निऽमातर: । इन्द्रेण । युजा । प्र । मृणीत । शत्रून् । सोम:। राजा । वरुण: । राजा । महाऽदेव: । उत । मृत्यु: । इन्द्र: ॥२१.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 11
विषय - शत्रुओं को जीतने को उपदेश।
पदार्थ -
(पृश्निमातरः) हे छूने योग्य पदार्थों के वा आकाश के नापनेवाले, (उग्राः) प्रचण्ड (मरुतः) शूर लोगो ! (यूयम्) तुम (इन्द्रेण) बड़े ऐश्वर्यवाले सेनापति (युजा) मित्र के साथ (शत्रून्) वैरियों को (प्र मृणीत) मार डालो। (इन्द्रः) वह बड़े ऐश्वर्यवाला सेनापति (सोमः) तत्त्वों का मथन करनेवाला (राजा) प्रकाशमान, (वरुणः) श्रेष्ठ (राजा) राजा (उत) और (मृत्युः) मृत्यु के समान (महादेवः) बड़ा देवता है ॥११॥
भावार्थ - महाप्रतापी सेनापति के साथ समस्त शूर सेनादल शत्रुओं को जीत लें ॥११॥
टिप्पणी -
११−(यूयम्) (उग्राः) प्रचण्डाः (मरुतः) अ० १।२०।१। ह शूरवीरा देवाः (पृश्निमातरः) अ० ४।२७।२। हे पृश्नीनां स्पर्शनीयानां पदार्थानाम्, अथवा, पृश्नेराकाशस्य मातरो मानकर्तारः (इन्द्रेण) परमैश्वर्यवता सेनापतिना (युजा) मित्रेण (प्र) प्रकर्षेण (मृणीत) मॄ हिंसायाम्, क्र्या०। मारयत (शत्रून्) अरीन् (सोमः) षुञ् अभिषवे−मन्। तत्त्वानां मन्थिता (राजा) प्रकाशमानः (वरुणः) वरणीयः श्रेष्ठः (राजा) शासकः (महादेवः) पूजनीयो देवः (उत) अपि (मृत्युः) मृत्युर्यथा (इन्द्रः) परमैश्वर्यवान् सेनापतिः ॥