Loading...
अथर्ववेद > काण्ड 7 > सूक्त 53

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - आयुः, बृहस्पतिः, अश्विनौ छन्दः - उष्णिग्गर्भार्षी पङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोव॒हाय॒ परा॑ गात्। स॑प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ ते ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥

    स्वर सहित पद पाठ

    मा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । अ॒व॒ऽहाय॑ । परा॑ । गा॒त् । स॒प्त॒र्षिऽभ्य॑: । ए॒न॒म् । परि॑ । द॒दा॒मि॒ । ते । ए॒न॒म् । स्व॒स्ति । ज॒रसे॑ । व॒ह॒न्तु॒ ॥५५.४॥


    स्वर रहित मन्त्र

    मेमं प्राणो हासीन्मो अपानोवहाय परा गात्। सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥

    स्वर रहित पद पाठ

    मा । इमम् । प्राण: । हासीत् । मो इति । अपान: । अवऽहाय । परा । गात् । सप्तर्षिऽभ्य: । एनम् । परि । ददामि । ते । एनम् । स्वस्ति । जरसे । वहन्तु ॥५५.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 4

    पदार्थ -
    (प्राणः) प्राण (इमम्) इस [प्राणी] को (मा हासीत्) न छोड़े, (मो) और न (अपानः) अपान वायु (अवहाय) छोड़ कर (परा गात्) चला जावे। (एनम्) इस पुरुष को (सप्तर्षिभ्यः) सात व्यापनशीलों वा दर्शनशीलों [अर्थात् त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] को (परि ददामि) मैं समर्पण करता हूँ, (ते) वे (एनम्) इसको (स्वस्ति) आनन्द के साथ (जरसे) स्तुति के लिये (वहन्तु) ले चलें ॥४॥

    भावार्थ - मनुष्य शारीरिक इन्द्रियों को प्राणायाम, व्यायाम आदि से स्वस्थ रख कर धर्म में प्रवृत्त रहें ॥४॥

    इस भाष्य को एडिट करें
    Top