अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 17
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्रिपदा गायत्री
सूक्तम् - शत्रुनिवारण सूक्त
चतु॑र्दंष्ट्राञ्छ्या॒वद॑तः कु॒म्भमु॑ष्काँ॒ असृ॑ङ्मुखान्। स्व॑भ्य॒सा ये चो॑द्भ्य॒साः ॥
स्वर सहित पद पाठचतु॑:ऽदंष्ट्रान् । श्या॒वऽद॑त: । कु॒म्भऽमु॑ष्कान् । असृ॑क्ऽमुखान् । स्व॒ऽभ्य॒सा: । ये । चे॒ । उ॒त्ऽभ्य॒सा: ॥११.१७॥
स्वर रहित मन्त्र
चतुर्दंष्ट्राञ्छ्यावदतः कुम्भमुष्काँ असृङ्मुखान्। स्वभ्यसा ये चोद्भ्यसाः ॥
स्वर रहित पद पाठचतु:ऽदंष्ट्रान् । श्यावऽदत: । कुम्भऽमुष्कान् । असृक्ऽमुखान् । स्वऽभ्यसा: । ये । चे । उत्ऽभ्यसा: ॥११.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 17
Subject - War, Victory and Peace
Meaning -
Display the four-pronged, steel tipped, deadly weapons, and virile, irresistible, fearsome warriors of veteran high standing.