अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 4
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसानोष्णिग्बृहतीगर्भा षट्पदातिजगती
सूक्तम् - शत्रुनिवारण सूक्त
अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्यर्बुदिः। याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही। ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ॥
स्वर सहित पद पाठअर्बु॑दि: । नाम॑ । य: । दे॒व: । ईशा॑न: । च॒ । निऽअ॑र्बुदि : । याभ्या॑म् । अ॒न्तरि॑क्षम् । आऽवृ॑तम् । इ॒यम् । च॒ । पृ॒थि॒वी । म॒ही । ताभ्या॑म् । इन्द्र॑मेदिऽभ्याम् । अ॒हम् । जि॒तम् । अनु॑ । ए॒मि॒ । सेन॑या ॥११.४॥
स्वर रहित मन्त्र
अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः। याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही। ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥
स्वर रहित पद पाठअर्बुदि: । नाम । य: । देव: । ईशान: । च । निऽअर्बुदि : । याभ्याम् । अन्तरिक्षम् । आऽवृतम् । इयम् । च । पृथिवी । मही । ताभ्याम् । इन्द्रमेदिऽभ्याम् । अहम् । जितम् । अनु । एमि । सेनया ॥११.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 4
Subject - War, Victory and Peace
Meaning -
Brilliant Arbudi, noble Commander, and the Commander-in-Chief, Nyarbudi who rules the forces, by whom the sky is covered with the air-force and this earth is covered with the ground forces, with these friends of Indra, the ruler, I enter the conquered territory with the army.