अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 25
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑। ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः। ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठई॒शाम् । व॒: । म॒रुत॑: । दे॒व: । आ॒दि॒त्य: । ब्रह्म॑ण: । पति॑: । ई॒शाम् । व॒: । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । धा॒ता । मि॒त्र: । प्र॒जाऽप॑ति: । ई॒शाम् । व॒: । ऋष॑य: । च॒क्रु॒: । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.२५॥
स्वर रहित मन्त्र
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः। ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः। ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठईशाम् । व: । मरुत: । देव: । आदित्य: । ब्रह्मण: । पति: । ईशाम् । व: । इन्द्र: । च । अग्नि: । च । धाता । मित्र: । प्रजाऽपति: । ईशाम् । व: । ऋषय: । चक्रु: । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 25
Subject - War, Victory and Peace
Meaning -
O Commander, Arbudi, enemies and enmity having been eliminated under your command, and O people of the land and earth, let Maruts, winds and powers vibrant as the winds, rule over you. Let self refulgent sun, Aditya, Brahmanaspati, lord of the universe and and master and promoter of Brahma, universal Word and voice, rule over you. Let Indra, lord omnipotent, and mighty ruler, Agni, universal light of life, fire of yajna, and enlightened leader, Dhata, universal law of sustenance and the powers of law and order, Mitra, world friendship and universal love, and Prajapati, Lord Divine and father of his children of creation, and the protector, ruler and controller of the people and their children rule over you. Let the Rshis, visionary sages of truth and enlightenment rule over you, all with love, justice, light and power of truth and law for peace, prosperity and happiness.