Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 2
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ॥

    स्वर सहित पद पाठ

    उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । सम्ऽदृ॑ष्टा । गु॒प्ता । व॒: । स॒न्तु॒ । या । न॒: । मि॒त्राणि॑ । अ॒र्बु॒दे॒ ॥११.२॥


    स्वर रहित मन्त्र

    उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥

    स्वर रहित पद पाठ

    उत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । सम्ऽदृष्टा । गुप्ता । व: । सन्तु । या । न: । मित्राणि । अर्बुदे ॥११.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 2

    Meaning -
    Rise, take up arms, all you friends and forces of the noble order. O Commander, O friends of ours, let some of you be seen in prominence, and let others, in reserve, be unseen.

    इस भाष्य को एडिट करें
    Top