Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 26
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - शत्रुनिवारण सूक्त

    तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥

    स्वर सहित पद पाठ

    तेषा॑म् । सर्वे॑षाम् । ईशा॑ना: । उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । इ॒मम् । स॒म्ऽग्रा॒मम् । स॒म्ऽजित्य॑ । य॒था॒ऽलो॒कम् । वि । ति॒ष्ठ॒ध्व॒म् ॥११.२६॥


    स्वर रहित मन्त्र

    तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥

    स्वर रहित पद पाठ

    तेषाम् । सर्वेषाम् । ईशाना: । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥११.२६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 26

    Meaning -
    O friends and generous enlightened leaders, rulers and guardians of all these people of the land and the world, rise you all, be ready in harness, bond with these people together, and, having won this battle of war, peace and friendship against enmity, take up your office of duty in accordance with your assignment and order, and there abide, steadfast all.

    इस भाष्य को एडिट करें
    Top