अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा भुरिगतिधृतिः
सूक्तम् - अध्यात्म सूक्त
यत्ते॑ च॒न्द्रं क॑श्यप रोच॒नाव॒द्यत्सं॑हि॒तं पु॑ष्क॒लं चि॒त्रभा॑नु॒। यस्मि॒न्त्सूर्या॒ आर्पि॑ताः स॒प्त सा॒कम्। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठयत् । ते॒ । च॒न्द्रम् । क॒श्य॒प॒ । रो॒च॒नऽव॑त् । यत् । स॒म्ऽहि॒तम् । पु॒ष्क॒लम् । चि॒त्रऽभा॑नु । यस्मि॑न् । सूर्या॑: । आर्पि॑ता: । स॒प्त । सा॒कम् । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१०॥
स्वर रहित मन्त्र
यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु। यस्मिन्त्सूर्या आर्पिताः सप्त साकम्। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठयत् । ते । चन्द्रम् । कश्यप । रोचनऽवत् । यत् । सम्ऽहितम् । पुष्कलम् । चित्रऽभानु । यस्मिन् । सूर्या: । आर्पिता: । सप्त । साकम् । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१०॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 10
Subject - To the Sun, against Evil Doer
Meaning -
O Kashyapa, lord divine of universal eye all¬ watching, beautiful, gracious and refulgent is your glory, which is the concentrated, abundant and wondrous sun of radiant light in which are integrated the various mutations of seven rays of the spectrum. To that presence of yours, Brahma reflected in the sun, that person is an offensive sinner who violates a Brahmana, the man who knows Brahma in truth. O Rohita, Ruler risen high and self-refulgent, shake up that person, punish him down to naught, extend the arms of law, justice and correction to the Brahmana- violator.