अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसानाष्टपदा विकृतिः
सूक्तम् - अध्यात्म सूक्त
एक॑पा॒द्द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त्त्रिपा॑दम॒भ्येति प॒श्चात्। चतु॑ष्पाच्चक्रे॒ द्विप॑दामभिस्व॒रे सं॒पश्य॑न्प॒ङ्क्तिमु॑प॒तिष्ठ॑मानः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठएक॑ऽपात् । द्विऽप॑द: । भूय॑: । वि । च॒क्र॒मे॒ । द्विऽपा॑त् । त्रिऽपा॑दम् । अ॒भि । ए॒ति॒ । प॒श्चात् । चतु॑:ऽपात् । च॒क्रे॒ । द्विऽप॑दाम् । अ॒भि॒ऽस्व॒रे । स॒म्ऽपश्य॑न् । प॒ङ्क्तिम् । उ॒प॒ऽतिष्ठ॑मान: । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२५॥
स्वर रहित मन्त्र
एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन्पङ्क्तिमुपतिष्ठमानः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठएकऽपात् । द्विऽपद: । भूय: । वि । चक्रमे । द्विऽपात् । त्रिऽपादम् । अभि । एति । पश्चात् । चतु:ऽपात् । चक्रे । द्विऽपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । पङ्क्तिम् । उपऽतिष्ठमान: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२५॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 25
Subject - To the Sun, against Evil Doer
Meaning -
The One sole self-existent Brahma exceeds the twofold created world of Purusha and Prakrti more and ever more. In the process of creative evolution, the twofold world of Purusha and Prakrti develops to the threefold world of Purusha, Prakrti and Jiva more and ever more. On the invocation of the human community in unity, close upon the unity, Brahma ordained them to be organised into four classes. To such a lord of light and comprehensive sight, that person is an offensive sinner who violates the Brahmana, the person who knows Brahma in truth. O Rohita, Ruler on high, shake up that Brahmana violator, punish him down to naught, let the snares of law, justice and retribution be spread wide for the Brahmana-violator. (Further on this mantra, refer to Brhadaranyaka Upanishad, 1, 4, 11-15 for the social interpretation.) This mantra can also be interpreted in terms of Patanjal Yoga Sutras: Brahma is Chatushpat (Mandukya Upanishad, 2 and 8-12). In Patanjala Yogasutras, the first five stages of practice are called Bahiranga (External) Yoga, and the last three upto Samadhi are called Antaranga (Internal) Yoga. On completion of the first five, Pankti, on invocation of the Yogi, the Chatushpat Brahma, immanent and transcendent, reveals Itself. Refer Yoga Sutras: 1, 3; 3, 8; 4, 34).