अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा भुरिगतिधृतिः
सूक्तम् - अध्यात्म सूक्त
बृ॒हदे॑न॒मनु॑ वस्ते पु॒रस्ता॑द्रथन्त॒रं प्रति॑ गृह्णाति प॒श्चात्। ज्योति॒र्वसा॑ने॒ सद॒मप्र॑मादम्। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठबृ॒हत् । ए॒न॒म् । अनु॑ । व॒स्ते॒ । पु॒रस्ता॑त् । र॒थ॒म्ऽत॒रम् । प्रति॑ । गृ॒ह्णा॒ति॒ । प॒श्चात् । ज्योति॑: । वसा॑ने॒ इति॑ । सद॑म् । अप्र॑ऽमादम् । । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.११॥
स्वर रहित मन्त्र
बृहदेनमनु वस्ते पुरस्ताद्रथन्तरं प्रति गृह्णाति पश्चात्। ज्योतिर्वसाने सदमप्रमादम्। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठबृहत् । एनम् । अनु । वस्ते । पुरस्तात् । रथम्ऽतरम् । प्रति । गृह्णाति । पश्चात् । ज्योति: । वसाने इति । सदम् । अप्रऽमादम् । । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.११॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 11
Subject - To the Sun, against Evil Doer
Meaning -
First Brhat, vast space, wears the divine vestment of Brahma, then after, the floating stars and planets wear the power and glory of the Supreme power and continue to move with Divinity relentlessly with divine energy through their light and motion. To that presence of Brahma reflected in space, stars and planets, that person is an offensive sinner who violates a Brahmana, the man who knows Brahma in truth. O Rohita, Ruler risen high and self-refulgent, shake up that person, punish him down to naught, extend the arms of law, justice and correction to the Brahmana- violator.