Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - चतुरवसानाष्टपदा विकृतिः सूक्तम् - अध्यात्म सूक्त

    त्वम॑ग्ने॒ क्रतु॑भिः के॒तुभि॑र्हि॒तो॒र्कः समि॑द्ध॒ उद॑रोचथा दि॒वि। किम॒भ्यार्चन्म॒रुतः॒ पृश्नि॑मातरो॒ यद्रोहि॑त॒मज॑नयन्त दे॒वाः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

    स्वर सहित पद पाठ

    त्वम् । अ॒ग्ने॒ । ऋतु॑ऽभि: । के॒तुऽभि॑: । हि॒त: । अ॒र्क: । सम्ऽइ॑ध्द: । उत् । अ॒रो॒च॒था॒: । दि॒वि । किम् ।अ॒भि । आ॒र्च॒न् । म॒रुत॑: । पृश्नि॑ऽमातर: । यत् । रोहि॑तम‌् । अज॑नयन्त । दे॒वा: । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२३॥


    स्वर रहित मन्त्र

    त्वमग्ने क्रतुभिः केतुभिर्हितोर्कः समिद्ध उदरोचथा दिवि। किमभ्यार्चन्मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥

    स्वर रहित पद पाठ

    त्वम् । अग्ने । ऋतुऽभि: । केतुऽभि: । हित: । अर्क: । सम्ऽइध्द: । उत् । अरोचथा: । दिवि । किम् ।अभि । आर्चन् । मरुत: । पृश्निऽमातर: । यत् । रोहितम‌् । अजनयन्त । देवा: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२३॥

    अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 23

    Meaning -
    O Agni, light of life, by acts, attributes, rays of light and flames of fire, you manifest for the benefit of your creations. Self-lighted and raised, you rise and shine in the heavens. Lighted and raised in yajna, you rise and reach the solar regions. When all the Divinities manifest the presence of Rohita, the Sun on high and everywhere, who would the people, vibrant children of versatile mother earth, worship? Only you, none else. To such lord of light, that person is an offensive sinner who violates the Brahmana, the man who knows Brahma in truth. O Rohita, Ruler on high, shake up that person, punish him down to naught, throw the snares of justice and retribution to the Brahmana-violator.

    इस भाष्य को एडिट करें
    Top