अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । द्वि॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.३॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति ॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । द्वितीयाम् । रात्रिम् । अतिथि: । गृहे । वसति ॥१३.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 3
Subject - Vratya-Prajapati daivatam
Meaning -
In whose house a learned Vratya guest thus stays for two nights ...