अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 14
सूक्त - अध्यात्म अथवा व्रात्य
देवता - अक्षर पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्या॑मे॒वास्य॒तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतस्या॑म् । ए॒व । अ॒स्य॒ । तत् । दे॒वता॑याम् । हु॒तम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.१४॥
स्वर रहित मन्त्र
तस्यामेवास्यतद्देवतायां हुतं भवति य एवं वेद ॥
स्वर रहित पद पाठतस्याम् । एव । अस्य । तत् । देवतायाम् । हुतम् । भवति । य: । एवम् । वेद ॥१३.१४॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 14
Subject - Vratya-Prajapati daivatam
Meaning -
To that pious entity the service is offered, and one who knows this has his service accepted thus to the divinity.