Loading...
अथर्ववेद > काण्ड 15 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 14
    सूक्त - अध्यात्म अथवा व्रात्य देवता - अक्षर पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्या॑मे॒वास्य॒तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तस्या॑म् । ए॒व । अ॒स्य॒ । तत् । दे॒वता॑याम् । हु॒तम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.१४॥


    स्वर रहित मन्त्र

    तस्यामेवास्यतद्देवतायां हुतं भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तस्याम् । एव । अस्य । तत् । देवतायाम् । हुतम् । भवति । य: । एवम् । वेद ॥१३.१४॥

    अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 14
    Top