अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । च॒तु॒र्थीम् । रात्रि॑म् । अति॑थि: ॥१३.७॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । चतुर्थीम् । रात्रिम् । अतिथि: ॥१३.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 7
Subject - Vratya-Prajapati daivatam
Meaning -
In whose house a learned Vratya guest thus stays for the fourth night ...