अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
कर्षे॑देनं॒ नचै॑नं॒ कर्षे॑त् ॥
स्वर सहित पद पाठकर्षे॑त् । ए॒न॒म् । न । च॒ । ए॒न॒म् । कर्षे॑त् ॥१३.१२॥
स्वर रहित मन्त्र
कर्षेदेनं नचैनं कर्षेत् ॥
स्वर रहित पद पाठकर्षेत् । एनम् । न । च । एनम् । कर्षेत् ॥१३.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 12
Subject - Vratya-Prajapati daivatam
Meaning -
Should the householder put him off, or should he not put him off?