अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अथ॒यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
स्वर सहित पद पाठअथ॑ । यस्य॑ । अव्रा॑त्य: । व्रा॒त्य॒ऽध्रु॒व: । ना॒म॒ऽबि॒भ्र॒ती । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१३.११॥
स्वर रहित मन्त्र
अथयस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहानागच्छेत् ॥
स्वर रहित पद पाठअथ । यस्य । अव्रात्य: । व्रात्यऽध्रुव: । नामऽबिभ्रती । अतिथि: । गृहान् । आऽगच्छेत् ॥१३.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 11
Subject - Vratya-Prajapati daivatam
Meaning -
Should an Avratya, i.e., a guest without discipline and dedication, Vratya in name only and yet calling himself a Vratya, come to a householder...