Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 17
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा विराट् आर्षी पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    वै॑रू॒पाय॑ च॒ वैस वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒व्रात्य॑मुप॒वद॑ति ॥

    स्वर सहित पद पाठ

    वै॒रू॒पाय॑ । च॒ । वै । स: । वै॒रा॒जाय॑ । च॒ । अ॒त्ऽभ्य: । च॒ । वरु॑णाय । च॒ । राज्ञे॑ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.१७॥


    स्वर रहित मन्त्र

    वैरूपाय च वैस वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसंव्रात्यमुपवदति ॥

    स्वर रहित पद पाठ

    वैरूपाय । च । वै । स: । वैराजाय । च । अत्ऽभ्य: । च । वरुणाय । च । राज्ञे । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.१७॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 17

    Meaning -
    The person who reviles Vratya and the scholar of Vratya knowledge alienates himself so far as benefits of Vairupa, Vairaja, waters and Varuna are concerned.

    इस भाष्य को एडिट करें
    Top