अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 22
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं श्यै॒तं च॑नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । स॒प्त॒ऽऋ॒षय॑: । च॒ । सोम॑:। च॒ । राजा॑ । अ॒नु॒ऽव्य᳡चलन् ॥२.२२॥
स्वर रहित मन्त्र
तं श्यैतं चनौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् ॥
स्वर रहित पद पाठतम् । श्यैतम् । च । नौधसम् । च । सप्तऽऋषय: । च । सोम:। च । राजा । अनुऽव्यचलन् ॥२.२२॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 22
Subject - Vratya-Prajapati daivatam
Meaning -
Him followed Shyaitam Sama and Naudhasam Sama, the Vedic knowledge that speaks of the right path to the ultimate joy of freedom. The Seven Sages and Ruling Soma too followed him.