अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 26
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
श्रु॒तं च॒विश्रु॑तं च परिष्क॒न्दौ मनो॑ विप॒थम् ॥
स्वर सहित पद पाठश्रु॒तम् । च॒ । विऽश्रु॑तम् । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑: । वि॒ऽप॒थम् ॥२.२६॥
स्वर रहित मन्त्र
श्रुतं चविश्रुतं च परिष्कन्दौ मनो विपथम् ॥
स्वर रहित पद पाठश्रुतम् । च । विऽश्रुतम् । च । परिऽस्कन्दौ । मन: । विऽपथम् ॥२.२६॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 26
Subject - Vratya-Prajapati daivatam
Meaning -
Shruti and Smrti, his guards, mind, his chariot,