Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 28
    सूक्त - अध्यात्म अथवा व्रात्य देवता - त्रिपदा प्राजापत्या त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    की॒र्तिश्च॒ यश॑श्चपुरःस॒रावैनं॑की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    की॒र्ति: । च॒ । यश॑: । च॒ । पु॒र॒:ऽस॒रौ । आ । ए॒न॒म् । की॒र्ति: । ग॒च्छ॒ति॒ । आ । यश॑: । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥२.२८॥


    स्वर रहित मन्त्र

    कीर्तिश्च यशश्चपुरःसरावैनंकीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥

    स्वर रहित पद पाठ

    कीर्ति: । च । यश: । च । पुर:ऽसरौ । आ । एनम् । कीर्ति: । गच्छति । आ । यश: । गच्छति । य: । एवम् । वेद ॥२.२८॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 28

    Meaning -
    Honour and fame, his fore-running pilots. Indeed, honour and fame receive and welcome him who knows Vratya in truth, the lord who creates and cares for his children.

    इस भाष्य को एडिट करें
    Top