अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 18
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वै॑रू॒पस्य॑ च॒वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑प्र॒तीच्यां॑ दि॒शि॥
स्वर सहित पद पाठवै॒रू॒पस्य॑ । च॒ । वै । स: । वै॒रा॒जस्य॑ । च॒ । अ॒पाम् । च॒ । वरु॑णस्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्र॒तीच्या॑म् । दि॒शि ॥२.१८॥
स्वर रहित मन्त्र
वैरूपस्य चवै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति तस्यप्रतीच्यां दिशि॥
स्वर रहित पद पाठवैरूपस्य । च । वै । स: । वैराजस्य । च । अपाम् । च । वरुणस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । प्रतीच्याम् । दिशि ॥२.१८॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 18
Subject - Vratya-Prajapati daivatam
Meaning -
Of Vairupa and Vairaja, of waters and Varuna Ruler, he becomes the favourite centre of love, and in his western quarter upfront: