Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    साह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न्विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्। भ॒द्रं दा॒त्रे यज॑मानाय शिक्षन्बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ॥

    स्वर सहित पद पाठ

    सा॒ह॒स्र: । त्वे॒ष: । ऋ॒ष॒भ: । पय॑स्वान् । विश्वा॑ । रू॒पाणि॑ । व॒क्षणा॑सु । बिभ्र॑त् । भ॒द्रम् । दा॒त्रे । यज॑मानाय । शिक्ष॑न् । बा॒र्ह॒स्प॒त्य: । उ॒स्रिय॑: । तन्तु॑म् । आ । अ॒ता॒न् ॥४.१॥


    स्वर रहित मन्त्र

    साहस्रस्त्वेष ऋषभः पयस्वान्विश्वा रूपाणि वक्षणासु बिभ्रत्। भद्रं दात्रे यजमानाय शिक्षन्बार्हस्पत्य उस्रियस्तन्तुमातान् ॥

    स्वर रहित पद पाठ

    साहस्र: । त्वेष: । ऋषभ: । पयस्वान् । विश्वा । रूपाणि । वक्षणासु । बिभ्रत् । भद्रम् । दात्रे । यजमानाय । शिक्षन् । बार्हस्पत्य: । उस्रिय: । तन्तुम् । आ । अतान् ॥४.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 1

    Meaning -
    The subject of this hymn is ‘Rshabha’ which ordinarily means ‘the bull’. But, derived from the root ‘Rsh’, to flow, to move, to reach, to attain’, it means the strongest, best or most excellent of any kind or race as in the compound ‘Purusharshabha’. Used by itself, it can mean: ‘the bull’among animals, ‘highest endeavour’ among human activities, ‘the scholar, ruler’ among humans, ‘the sun’ among stars, ‘the herb’ in medicine, and the ‘vital seed’ in human fluids. In this sukta ‘Rshabha’ means ‘the bull’ as well as the ‘highest Lord Generator of the cosmic flow of existence’. The meaning is to be interpreted in the context of the whole mantra. Lord of a thousand lights and powers, Rshabha, ultimate source of nutriments and energy, bearing and vesting all forms of the world in the streams of existence, blessing the generous yajamana of life’s yajna with wealth and well-being, creator and ordainer of the mighty sun and galaxies and radiations and explosions of lights and energies, the creative Supreme Brahma has spun and spread out the vast web of existence.

    इस भाष्य को एडिट करें
    Top