Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    इन्द्र॒स्यौजो॒ वरु॑णस्य बा॒हू अ॒श्विनो॒रंसौ॑ म॒रुता॑मि॒यं क॒कुत्। बृह॒स्पतिं॒ संभृ॑तमे॒तमा॑हु॒र्ये धीरा॑सः क॒वयो॒ ये म॑नी॒षिणः॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । ओज॑: । वरु॑णस्य । बा॒हू इति॑ । अ॒श्विनो॑: । अंसौ॑ । म॒रुता॑म् । इ॒यम् । क॒कुत् । बृह॒स्पति॑म् । सम्ऽभृ॑तम् । ए॒तम् । आ॒हु॒: । ये । धीरा॑स: । क॒वय॑: । ये । म॒नी॒षिण॑: ॥४.८॥


    स्वर रहित मन्त्र

    इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्। बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । ओज: । वरुणस्य । बाहू इति । अश्विनो: । अंसौ । मरुताम् । इयम् । ककुत् । बृहस्पतिम् । सम्ऽभृतम् । एतम् । आहु: । ये । धीरास: । कवय: । ये । मनीषिण: ॥४.८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 8

    Meaning -
    Those who are thinkers, poets of imaginative vision, men of stable mind and constant faith say: Rshabha is the omnipotence of Indra, the arms of Varuna, all-embracing space, the shoulders of Ashvins, dynamics of the existential circuit, and the force on top of Maruts, cosmic winds and storms of energy explosions. It is Brhaspati, infinite lord of expansive universe, that integrates materials of unimaginable variety and holds them together as one single living evolving reality of divine nature.

    इस भाष्य को एडिट करें
    Top