अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 10
बृह॒स्पतिः॑ सवि॒ता ते॒ वयो॑ दधौ॒ त्वष्टु॑र्वा॒योः पर्या॒त्मा त॒ आभृ॑तः। अ॒न्तरि॑क्षे॒ मन॑सा त्वा जुहोमि ब॒र्हिष्टे॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठबृह॒स्पति॑: । स॒वि॒ता । ते॒ । वय॑: । द॒धौ॒ । त्वष्टु॑: । वा॒यो: । परि॑ । आ॒त्मा । ते॒ । आऽभृ॑त: । अ॒न्तरि॑क्षे । मन॑सा । त्वा॒ । जु॒हो॒मि॒ । ब॒र्हि: । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥४.१०॥
स्वर रहित मन्त्र
बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः। अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठबृहस्पति: । सविता । ते । वय: । दधौ । त्वष्टु: । वायो: । परि । आत्मा । ते । आऽभृत: । अन्तरिक्षे । मनसा । त्वा । जुहोमि । बर्हि: । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥४.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 10
Subject - Rshabha, the ‘Bull’
Meaning -
O Rshabha, Brhaspati, Savita, unbounded giver and inspirer of life, bears the life and vitality that is but yours. Tvashta’s forms and Vayu’s winds are but the very spirit that’s yours, received and borne. O Rshabha, by mind and thought I invoke you in the cave of the heart, and as both heaven and earth are your seats of presence, so may clairvoyant vision and material existence of my life be your seats to manifest and bless me.