अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 16
ते कुष्ठि॑काः स॒रमा॑यै कु॒र्मेभ्यो॑ अदधुः श॒फान्। ऊब॑ध्यमस्य की॒टेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन् ॥
स्वर सहित पद पाठते । कुष्ठि॑का: । स॒रमा॑यै । कू॒र्मेभ्य॑: । अ॒द॒धु॒: । श॒फान् । ऊब॑ध्यम् । अ॒स्य॒ । की॒टेभ्य॑: । श्वे॒ऽव॒र्तेभ्य॑: । अ॒धा॒र॒यन् ॥४.१६॥
स्वर रहित मन्त्र
ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान्। ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन् ॥
स्वर रहित पद पाठते । कुष्ठिका: । सरमायै । कूर्मेभ्य: । अदधु: । शफान् । ऊबध्यम् । अस्य । कीटेभ्य: । श्वेऽवर्तेभ्य: । अधारयन् ॥४.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 16
Subject - Rshabha, the ‘Bull’
Meaning -
They saw the vestigial growths were assigned to the days, the hoofs to the tortoises, the wastes to the worms and scavengers.