अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 3
पुमा॑न॒न्तर्वा॒न्त्स्थवि॑रः॒ पय॑स्वा॒न्वसोः॒ कब॑न्धमृष॒भो बि॑भर्ति। तमिन्द्रा॑य प॒थिभि॑र्देव॒यानै॑र्हु॒तम॒ग्निर्व॑हतु जा॒तवे॑दाः ॥
स्वर सहित पद पाठपुमा॑न् । अ॒न्त:ऽवा॑न् । स्थवि॑र: । पय॑स्वान् । वसो॑: । कब॑न्धम् । ऋ॒ष॒भ: । बि॒भ॒र्ति॒ । तम् । इन्द्रा॑य । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । हु॒तम् । अ॒ग्नि: । व॒ह॒तु॒ । जा॒तऽवे॑दा: ॥४.३॥
स्वर रहित मन्त्र
पुमानन्तर्वान्त्स्थविरः पयस्वान्वसोः कबन्धमृषभो बिभर्ति। तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥
स्वर रहित पद पाठपुमान् । अन्त:ऽवान् । स्थविर: । पयस्वान् । वसो: । कबन्धम् । ऋषभ: । बिभर्ति । तम् । इन्द्राय । पथिऽभि: । देवऽयानै: । हुतम् । अग्नि: । वहतु । जातऽवेदा: ॥४.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 3
Subject - Rshabha, the ‘Bull’
Meaning -
Rshabha, cosmic Purusha, all pervasive womb of existence, eternal constant, treasure-hold of the milk of life, bears nourishment for sustenance of the world just as he fills up the cloud with vapour. May Jataveda Agni, light of knowledge, gift of omniscience, bear and bring the vision of that divine presence by divine paths of meditative realisation for the human soul.