Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - गौः छन्दः - साम्नी त्रिष्टुप् सूक्तम् - गौ सूक्त

    उपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    उप॑ । ए॒न॒म् । वि॒श्वऽरू॑पा: । सर्व॑ऽरूपा: । प॒शव॑: । ति॒ष्ठ॒न्ति॒ । य: । ए॒वम् । वेद॑ ॥१२.२६॥


    स्वर रहित मन्त्र

    उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥

    स्वर रहित पद पाठ

    उप । एनम् । विश्वऽरूपा: । सर्वऽरूपा: । पशव: । तिष्ठन्ति । य: । एवम् । वेद ॥१२.२६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 26

    Meaning -
    To one that knows thus the Cosmic metaphor of the Cow, all living forms of the world, of all shapes and functions, present themselves simultaneously as One and All, the living, breathing, self-existing, all¬ functioning Universal Cow: All in One, One in all.

    इस भाष्य को एडिट करें
    Top