अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 26
उपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठउप॑ । ए॒न॒म् । वि॒श्वऽरू॑पा: । सर्व॑ऽरूपा: । प॒शव॑: । ति॒ष्ठ॒न्ति॒ । य: । ए॒वम् । वेद॑ ॥१२.२६॥
स्वर रहित मन्त्र
उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥
स्वर रहित पद पाठउप । एनम् । विश्वऽरूपा: । सर्वऽरूपा: । पशव: । तिष्ठन्ति । य: । एवम् । वेद ॥१२.२६॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 26
Subject - Cow: the Cosmic Metaphor
Meaning -
To one that knows thus the Cosmic metaphor of the Cow, all living forms of the world, of all shapes and functions, present themselves simultaneously as One and All, the living, breathing, self-existing, all¬ functioning Universal Cow: All in One, One in all.