अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 10
धा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒फा ॥
स्वर सहित पद पाठधा॒ता । च॒ । स॒वि॒ता । च॒ । अ॒ष्ठी॒वन्तौ॑ । जङ्घा॑: । ग॒न्ध॒र्वा: ।अ॒प्स॒रस॑: । कुष्ठि॑का: । अदि॑ति: । श॒फा: ॥१२.१०॥
स्वर रहित मन्त्र
धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफा ॥
स्वर रहित पद पाठधाता । च । सविता । च । अष्ठीवन्तौ । जङ्घा: । गन्धर्वा: ।अप्सरस: । कुष्ठिका: । अदिति: । शफा: ॥१२.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 10
Subject - Cow: the Cosmic Metaphor
Meaning -
Dhata and Savita, sun and gravitation, are the knees, magnetic forces are the shanks, rays are dew- claws, the earth is the hoofs.