अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 5
श्ये॒नः क्रो॒डो॒न्तरि॑क्षं पाज॒स्यं बृह॒स्पतिः॑ क॒कुद्बृ॑ह॒तीः कीक॑साः ॥
स्वर सहित पद पाठश्ये॒न: । क्रो॒ड: । अ॒न्तरि॑क्षम् । पा॒ज॒स्य᳡म् । बृह॒स्पति॑: । क॒कुत् । बृ॒ह॒ती: । कीक॑सा: ॥१२.५॥
स्वर रहित मन्त्र
श्येनः क्रोडोन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥
स्वर रहित पद पाठश्येन: । क्रोड: । अन्तरिक्षम् । पाजस्यम् । बृहस्पति: । ककुत् । बृहती: । कीकसा: ॥१२.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 5
Subject - Cow: the Cosmic Metaphor
Meaning -
Cosmic dynamics is the bosom, firmament is the belly, Brhaspati is the hump, expansiveness is the vertebrae of the spine.