अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 16
दे॑वज॒ना गुदा॑ मनु॒ष्या आ॒न्त्राण्य॒त्रा उ॒दर॑म् ॥
स्वर सहित पद पाठदे॒व॒ऽज॒ना: । गुदा॑: । म॒नु॒ष्या᳡: । आ॒न्त्राणि॑ । अ॒त्रा: । उ॒दर॑म् ॥१२.१६॥
स्वर रहित मन्त्र
देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥
स्वर रहित पद पाठदेवऽजना: । गुदा: । मनुष्या: । आन्त्राणि । अत्रा: । उदरम् ॥१२.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 16
Subject - Cow: the Cosmic Metaphor
Meaning -
Serpents and demons are rectal muscles, humans are intestines, eaters are the stomach.